Happy Holi Wishes in Sanskrit: संस्कृतेन होली शुभकामना!!

Happy Holi Wishes in Sanskrit. होली भारतस्य प्रमुखः उत्सवः अस्ति, यस्मिन् सर्वे जनाः हर्षेण, उल्लासेन च मिलित्वा उत्सवस्य आनंदं अनुभवन्ति। अयं उत्सवः केवलं रंगानां खेलः न अस्ति, अपितु स्नेहस्य, सौहार्दस्य, ऐक्यस्य च प्रतीकः अस्ति। अस्मिन् शुभे दिने मित्रेभ्यः, कुटुम्बेभ्यः, बन्धुभ्यश्च संस्कृतभाषायां शुभाशयान् प्रेषयित्वा तेषां जीवनं सुखमयम् कर्तुं शक्नुमः। यदि भवतः प्रियजनानां कृते विशेषः संस्कृत-शुभाशयः आवश्यकः अस्ति, तर्हि अत्र उत्तमाः शुभेच्छाः लभ्यन्ते। एतेन पर्वणि रंगानां सहितं हर्षस्य, प्रेमस्य च संचारं कुर्वन्तु। होलीपर्वस्य शुभाशयाः!
वयं किमर्थं होली-उत्सवम् आचरामः ?
होली-उत्सवः भारतस्य प्राचीनतमेषु प्रमुखेषु च उत्सवेषु अन्यतमः अस्ति, यः प्रेम-भ्रातृत्व-वर्ण-उत्सवरूपेण आचर्यते । अस्य उत्सवस्य आचरणस्य पृष्ठतः धार्मिकाः, पौराणिकाः, सामाजिकाः च कारणानि सन्ति ।
एकं प्रमुखं कारणं भगवतः विष्णुभक्तस्य प्रह्लादस्य, होलिकायाः च कथा अस्ति । आख्यायिकानुसारं हिरण्यक्षयपः नाम एकः गर्वितः राजा आसीत् यः स्वं देवं मन्यते स्म, सर्वेषां पूजनं कर्तुम् इच्छति स्म । परन्तु तस्य पुत्रः प्रह्लादः भगवतः विष्णुभक्तः आसीत्, पितुः आज्ञां कृत्वा अपि विष्णुभक्तिं न त्यक्तवान् । अत एव हिरण्यकशिपुः स्वभगिनीं होलिकां प्रह्लादं अङ्के कृत्वा अग्नौ उपविष्टुं पृष्टवान् यतः होलिकायाः वरः आसीत् यत् अग्निः तां न दहति इति। किन्तु प्रह्लादेन सह अग्नौ उपविष्टे होलिका विष्णुप्रसादेन होलिका भस्म दग्धा प्रह्लादः सुरक्षितः अभवत्। अस्याः घटनायाः स्मृतौ होल्याः एकदिनपूर्वं ‘होलिकादहन’ क्रियते, यत् शुभस्य दुष्टस्य उपरि विजयस्य प्रतीकं भवति ।
एतदतिरिक्तं श्रीकृष्णराधायोः प्रेमकथा अपि होली-सम्बद्धा अस्ति । श्रीकृष्णः कृष्णवर्णस्य चिन्ताग्रस्तः आसीत्, राधायाः गोरावर्णं दृष्ट्वा दुःखितः अभवत् इति कथ्यते । तदा तस्य माता यशोदा तस्मै राधायाः तस्याः मित्राणां च मुखयोः वर्णं स्थापयितुं सूचितवती । ततः परं वर्णक्रीडायाः एषा परम्परा आरब्धा अद्यत्वे अपि ब्रज-मथुरा-वृन्दावनयोः महता धूमधामेन होली-उत्सवः आचर्यते ।
होली न केवलं धार्मिककारणात् अपितु सामाजिक-प्राकृतिकदृष्ट्या अपि महत्त्वपूर्णः उत्सवः अस्ति । अस्मिन् शिशिरस्य समाप्तिः, वसन्तस्य आगमनं च भवति, येन कृषकाणां जीवने नूतनानि सस्यानि, समृद्धिः च भवति । अयं उत्सवः समाजे प्रेम, भ्रातृत्वं, सौहार्दं च वर्धयितुं अवसरमपि ददाति, यतः अस्मिन् दिने जनाः सर्वान् भेदान् विस्मृत्य परस्परं आलिंग्य नूतनं आरम्भं कुर्वन्ति।
एवं होली-उत्सवः केवलं वर्ण-उत्सवः एव न अपितु पौराणिक-कथानां, प्रेम-सौहार्दस्य च प्रतीकः अस्ति यः प्रतिवर्षं पूर्ण-भक्त्या, उत्साहेन च आचर्यते।
Happy Holi Wishes in Sanskrit

होलीपर्वस्य शुभाशयाः! जयतु प्रेमस्य रंगोत्सवः!
रंगाः आनन्दं वहन्तु, सौहार्दं वर्धयन्तु! होली शुभमस्तु!
इयं होली आनन्दस्य, सौहार्दस्य च प्रतीकः अस्ति। शुभं भवतु!
रंगोत्सवः जीवनस्य सौन्दर्यं वर्धयतु। होलीपर्वस्य शुभकामनाः!
होलीपर्वे स्नेहः, सौहार्दं च वर्धतु! सर्वेभ्यः शुभाशयाः!
रंगानां सह सम्पूर्णं जीवनं हर्षमयम् अस्तु! होली शुभमस्तु!
प्रेमस्य, सौहार्दस्य च रंगोत्सवे सर्वे सम्मिलन्तु! शुभ होली!
रंगपर्वणि सर्वे मित्राणि आनन्दं अनुभवतु! होली शुभमस्तु!
रंगोत्सवेन जीवनं समृद्धं, सुखमयं च भवतु! होली शुभाशयाः!
रंगैरनन्दं कुरुत, मित्राणां संगत्या होलीं सुखेन उत्सवयन्तु!
Happy Holi Wishes in Sanskrit For Family

रंगिनं जीवनं भवतु, सुखसमृद्धि च वर्धतु! होली मंगलमयः भवतु!
होली स्नेहस्य, सौहार्दस्य च पर्व अस्ति। शुभकामनाः!
रंगैः जीवनं शोभनं भवतु, सदा सौहार्दं च वर्धतु!
अयं दिनः रंगस्य, हर्षस्य च अस्ति। होली पर्वस्य शुभाशयाः!
स्नेहस्य, ऐक्यस्य च पर्वणि सर्वे मिलित्वा हर्षं कुर्वन्तु! शुभ होली!
जीवनं सदा रंगिनं भवतु! होली शुभमस्तु!
होलीपर्वे हर्षस्य, आनंदस्य च अनुभवः क्रियताम्!
रंगोत्सवः सर्वेभ्यः आनन्दं ददातु! होलीपर्वस्य मंगलमयः शुभाशयाः!
रंगैः जीवनं उज्ज्वलं भवतु, सर्वे सुखेन रमन्ताम्!
रंगोत्सवस्य मंगलमयः अवसरः अस्तु! होली शुभमस्तु!
Happy Holi Wishes in For Brother

रंगिनं जीवनं भवतु, प्रेमस्य सौहार्दस्य च संगति अस्तु!
होली उत्सवेन हर्षं, शान्तिं, समृद्धिं च प्राप्नुयाम!
होली रंगानां उत्सवः अस्ति, हर्षस्य मंगलमयः अवसरः च अस्ति!
रंगोत्सवस्य आनंदः, सुखं च सर्वेषां जीवनं प्रविशतु!
रंगपर्वे स्नेहस्य, ऐक्यस्य च विकासः भवतु! शुभ होली!
रंगैः जीवनं शोभनं भवतु, सर्वे सदा सुमंगलमयाः भवन्तु!
रंगोत्सवेन सौहार्दं वर्धयतु, जीवनं रंगमयं भवतु!
रंगोत्सवस्य उमंगः, उत्साहः च सर्वेभ्यः मंगलमयः भवतु!
होली केवलं रंगानां पर्व न अस्ति, अपितु प्रेमस्य सौहार्दस्य च संगमः अस्ति!
रंगोत्सवे सर्वे आनंदं कुर्वन्तु, सौहार्दं च वर्धयन्तु!
Happy Holi Wishes in Sanskrit For Friends

रंगोत्सवः जीवनस्य समृद्धिं वर्धयतु! होली मंगलमयः भवतु!
होली आनन्दस्य, सौहार्दस्य, उत्साहस्य च प्रतीकः अस्ति!
रंगिनं भवतु भवतः जीवनं, मंगलमयाः सन्तु भवतः दिनाः!
रंगोत्सवे स्नेहस्य, सौहार्दस्य च संचारः भवतु! शुभ होली!
रंगोत्सवेन सर्वे मित्राणि समत्वं कुर्वन्तु, आनंदं च अनुभवतु!
होली आनन्दस्य, सौहार्दस्य च मंगलमयः अवसरः अस्ति!
रंगैः जीवनं सदा सुखमयं भवतु! होली शुभाशयाः!
रंगोत्सवे प्रेमस्य, आनंदस्य च मिश्रणं कुर्वन्तु!
होली केवलं रंगोत्सवः न, अपितु मित्रत्वस्य स्नेहस्य च प्रतीकः अस्ति!
रंगोत्सवेन जीवनं सुंदरं, मंगलमयं च भवतु!
Happy Holi Wishes in Sanskrit for Sister

रंगोत्सवे सर्वे मित्राणि परस्परं स्नेहं प्रकटयन्तु!
होलीपर्वे हर्षः, उल्लासः, प्रेमः च वर्धयतु!
रंगपर्वे सौहार्दं, प्रेमं, उल्लासं च अनुभवन्तु!
रंगपर्वे सर्वे मिलित्वा आनन्दं कुर्वन्तु, उत्साहं च वर्धयन्तु!
होली केवलं उत्सवः न, अपितु जीवनस्य रंगमयः अवसरः अस्ति!
रंगोत्सवस्य उमंगः, उल्लासः च सर्वेभ्यः शुभः भवतु!
रंगोत्सवे रंगाः स्नेहं वहन्तु, सौहार्दं वर्धयन्तु!
रंगोत्सवे प्रेमं, सौहार्दं च अनुभूयताम्!
होली जीवनस्य हर्षं, उत्साहं, सौहार्दं च वर्धयतु!
रंगोत्सवे सर्वे परस्परं स्नेहं, उल्लासं च प्रकटयन्तु! शुभ होली!
Related Read:- Happy Holi Wishes in Marathi 2025: होळीच्या मराठी शुभेच्छा!